Original

तच्छ्रुत्वा धर्मराजः स कृतं सर्वमनिन्दितम् ।हृष्टरूपोऽभवद्राजा सह भ्रातृभिरच्युतः ॥ २६ ॥

Segmented

तत् श्रुत्वा धर्मराजः स कृतम् सर्वम् अनिन्दितम् हृष्ट-रूपः ऽभवद् राजा सह भ्रातृभिः अच्युतः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
धर्मराजः धर्मराज pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=2,n=s
अनिन्दितम् अनिन्दित pos=a,g=n,c=2,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽभवद् भू pos=v,p=3,n=s,l=lan
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अच्युतः अच्युत pos=a,g=m,c=1,n=s