Original

सर्वांश्च ताननुययौ यावदावसथादिति ।स्वयमेव महातेजा दम्भं त्यक्त्वा युधिष्ठिरः ॥ २४ ॥

Segmented

सर्वान् च तान् अनुययौ यावद् आवसथाद् इति स्वयम् एव महा-तेजाः दम्भम् त्यक्त्वा युधिष्ठिरः

Analysis

Word Lemma Parse
सर्वान् सर्व pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
अनुययौ अनुया pos=v,p=3,n=s,l=lit
यावद् यावत् pos=i
आवसथाद् आवसथ pos=n,g=m,c=5,n=s
इति इति pos=i
स्वयम् स्वयम् pos=i
एव एव pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
दम्भम् दम्भ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s