Original

ये च द्विजातिप्रवरास्तत्रासन्पृथिवीपते ।समाजग्मुः सशिष्यांस्तान्प्रतिजग्राह कौरवः ॥ २३ ॥

Segmented

ये च द्विजाति-प्रवराः तत्र आसन् पृथिवीपते समाजग्मुः स शिष्यान् तान् प्रतिजग्राह कौरवः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
pos=i
द्विजाति द्विजाति pos=n,comp=y
प्रवराः प्रवर pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
आसन् अस् pos=v,p=3,n=p,l=lan
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
समाजग्मुः समागम् pos=v,p=3,n=p,l=lit
pos=i
शिष्यान् शिष्य pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
कौरवः कौरव pos=n,g=m,c=1,n=s