Original

तं निवृत्तं तु शुश्राव चारेणैव युधिष्ठिरः ।श्रुत्वार्जुनं कुशलिनं स च हृष्टमनाभवत् ॥ २ ॥

Segmented

तम् निवृत्तम् तु शुश्राव चारेन एव युधिष्ठिरः श्रुत्वा अर्जुनम् कुशलिनम् स च हृष्ट-मनाः भवत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
निवृत्तम् निवृत् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
चारेन चार pos=n,g=m,c=3,n=s
एव एव pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
कुशलिनम् कुशलिन् pos=a,g=m,c=2,n=s
pos=i
pos=i
हृष्ट हृष् pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
भवत् भू pos=v,p=3,n=s,l=lan