Original

तेषां निविशतां तेषु शिबिरेषु सहस्रशः ।नर्दतः सागरस्येव शब्दो दिवमिवास्पृशत् ॥ १९ ॥

Segmented

तेषाम् निविशताम् तेषु शिबिरेषु सहस्रशः नर्दतः सागरस्य इव शब्दो दिवम् इव अस्पृशत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
निविशताम् निविश् pos=va,g=m,c=6,n=p,f=part
तेषु तद् pos=n,g=n,c=7,n=p
शिबिरेषु शिबिर pos=n,g=n,c=7,n=p
सहस्रशः सहस्रशस् pos=i
नर्दतः नर्द् pos=va,g=m,c=6,n=s,f=part
सागरस्य सागर pos=n,g=m,c=6,n=s
इव इव pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
इव इव pos=i
अस्पृशत् स्पृश् pos=v,p=3,n=s,l=lan