Original

ते प्रियार्थं कुरुपतेराययुर्नृपसत्तमाः ।रत्नान्यनेकान्यादाय स्त्रियोऽश्वानायुधानि च ॥ १८ ॥

Segmented

ते प्रिय-अर्थम् कुरु-पत्युः आययुः नृप-सत्तमाः रत्नानि अनेकानि आदाय स्त्रियो ऽश्वान् आयुधानि च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
प्रिय प्रिय pos=a,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
आययुः आया pos=v,p=3,n=p,l=lit
नृप नृप pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
अनेकानि अनेक pos=a,g=n,c=2,n=p
आदाय आदा pos=vi
स्त्रियो स्त्री pos=n,g=f,c=2,n=p
ऽश्वान् अश्व pos=n,g=m,c=2,n=p
आयुधानि आयुध pos=n,g=n,c=2,n=p
pos=i