Original

ब्राह्मणानां च वेश्मानि नानादेशसमेयुषाम् ।कारयामास भीमः स विविधानि ह्यनेकशः ॥ १६ ॥

Segmented

ब्राह्मणानाम् च वेश्मानि नाना देश-समे कारयामास भीमः स विविधानि हि अनेकशस्

Analysis

Word Lemma Parse
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
pos=i
वेश्मानि वेश्मन् pos=n,g=n,c=2,n=p
नाना नाना pos=i
देश देश pos=n,comp=y
समे समे pos=va,g=m,c=6,n=p,f=part
कारयामास कारय् pos=v,p=3,n=s,l=lit
भीमः भीम pos=n,g=m,c=1,n=s
pos=i
विविधानि विविध pos=a,g=n,c=2,n=p
हि हि pos=i
अनेकशस् अनेकशस् pos=i