Original

अन्तःपुराणि राज्ञां च नानादेशनिवासिनाम् ।कारयामास धर्मात्मा तत्र तत्र यथाविधि ॥ १५ ॥

Segmented

अन्तःपुराणि राज्ञाम् च नाना देश-निवासिनाम् कारयामास धर्म-आत्मा तत्र तत्र यथाविधि

Analysis

Word Lemma Parse
अन्तःपुराणि अन्तःपुर pos=n,g=n,c=2,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
pos=i
नाना नाना pos=i
देश देश pos=n,comp=y
निवासिनाम् निवासिन् pos=a,g=m,c=6,n=p
कारयामास कारय् pos=v,p=3,n=s,l=lit
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
तत्र तत्र pos=i
यथाविधि यथाविधि pos=i