Original

स्तम्भान्कनकचित्रांश्च तोरणानि बृहन्ति च ।यज्ञायतनदेशेषु दत्त्वा शुद्धं च काञ्चनम् ॥ १४ ॥

Segmented

स्तम्भान् कनक-चित्रान् च तोरणानि बृहन्ति च यज्ञ-आयतन-देशेषु दत्त्वा शुद्धम् च काञ्चनम्

Analysis

Word Lemma Parse
स्तम्भान् स्तम्भ pos=n,g=m,c=2,n=p
कनक कनक pos=n,comp=y
चित्रान् चित्र pos=a,g=m,c=2,n=p
pos=i
तोरणानि तोरण pos=n,g=n,c=2,n=p
बृहन्ति बृहत् pos=a,g=n,c=2,n=p
pos=i
यज्ञ यज्ञ pos=n,comp=y
आयतन आयतन pos=n,comp=y
देशेषु देश pos=n,g=m,c=7,n=p
दत्त्वा दा pos=vi
शुद्धम् शुध् pos=va,g=n,c=2,n=s,f=part
pos=i
काञ्चनम् काञ्चन pos=n,g=n,c=2,n=s