Original

सदः सपत्नीसदनं साग्नीध्रमपि चोत्तरम् ।कारयामास विधिवन्मणिहेमविभूषितम् ॥ १३ ॥

Segmented

सदः सपत्नी-सदनम् स आग्नीध्रम् अपि च उत्तरम् कारयामास विधिवत् मणि-हेम-विभूषितम्

Analysis

Word Lemma Parse
सदः सदस् pos=n,g=n,c=2,n=s
सपत्नी सपत्नी pos=n,comp=y
सदनम् सदन pos=n,g=n,c=2,n=s
pos=i
आग्नीध्रम् आग्नीध्र pos=n,g=n,c=2,n=s
अपि अपि pos=i
pos=i
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
विधिवत् विधिवत् pos=i
मणि मणि pos=n,comp=y
हेम हेमन् pos=n,comp=y
विभूषितम् विभूषय् pos=va,g=n,c=2,n=s,f=part