Original

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ।ब्राह्मणानग्रतः कृत्वा कुशलान्यज्ञकर्मसु ॥ ११ ॥

Segmented

ततो ययौ भीमसेनः प्राज्ञैः स्थपतिभिः सह ब्राह्मणान् अग्रतः कृत्वा कुशलान् यज्ञ-कर्मसु

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययौ या pos=v,p=3,n=s,l=lit
भीमसेनः भीमसेन pos=n,g=m,c=1,n=s
प्राज्ञैः प्राज्ञ pos=a,g=m,c=3,n=p
स्थपतिभिः स्थपति pos=n,g=m,c=3,n=p
सह सह pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अग्रतः अग्रतस् pos=i
कृत्वा कृ pos=vi
कुशलान् कुशल pos=a,g=m,c=2,n=p
यज्ञ यज्ञ pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p