Original

इत्युक्तः स तु तच्चक्रे भीमो नृपतिशासनम् ।हृष्टः श्रुत्वा नरपतेरायान्तं सव्यसाचिनम् ॥ १० ॥

Segmented

इति उक्तवान् स तु तत् चक्रे भीमो नृपति-शासनम् हृष्टः श्रुत्वा नरपतेः आयान्तम् सव्यसाचिनम्

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
भीमो भीम pos=n,g=m,c=1,n=s
नृपति नृपति pos=n,comp=y
शासनम् शासन pos=n,g=n,c=2,n=s
हृष्टः हृष् pos=va,g=m,c=1,n=s,f=part
श्रुत्वा श्रु pos=vi
नरपतेः नरपति pos=n,g=m,c=5,n=s
आयान्तम् आया pos=va,g=m,c=2,n=s,f=part
सव्यसाचिनम् सव्यसाचिन् pos=n,g=m,c=2,n=s