Original

न रूपं दृश्यते तस्य संस्थानं वा कथंचन ।निर्देष्टुं प्राणिभिः कैश्चित्प्राकृतैर्मांसलोचनैः ॥ ८ ॥

Segmented

न रूपम् दृश्यते तस्य संस्थानम् वा कथंचन निर्देष्टुम् प्राणिभिः कैश्चित् प्राकृतैः मांस-लोचनैः

Analysis

Word Lemma Parse
pos=i
रूपम् रूप pos=n,g=n,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
तस्य तद् pos=n,g=m,c=6,n=s
संस्थानम् संस्थान pos=n,g=n,c=1,n=s
वा वा pos=i
कथंचन कथंचन pos=i
निर्देष्टुम् निर्दिश् pos=vi
प्राणिभिः प्राणिन् pos=n,g=m,c=3,n=p
कैश्चित् कश्चित् pos=n,g=m,c=3,n=p
प्राकृतैः प्राकृत pos=a,g=m,c=3,n=p
मांस मांस pos=n,comp=y
लोचनैः लोचन pos=n,g=m,c=3,n=p