Original

रमते भगवांस्तत्र कुबेरानुचरैः सह ।विकृतैर्विकृताकारैः क्रीडद्भिः पृथिवीपते ।श्रिया ज्वलन्दृश्यते वै बालादित्यसमद्युतिः ॥ ७ ॥

Segmented

रमते भगवान् तत्र कुबेर-अनुचरैः सह विकृतैः विकृत-आकारैः क्रीडद्भिः पृथिवीपते श्रिया ज्वलन् दृश्यते वै बाल-आदित्य-सम-द्युतिः

Analysis

Word Lemma Parse
रमते रम् pos=v,p=3,n=s,l=lat
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
कुबेर कुबेर pos=n,comp=y
अनुचरैः अनुचर pos=n,g=m,c=3,n=p
सह सह pos=i
विकृतैः विकृ pos=va,g=m,c=3,n=p,f=part
विकृत विकृ pos=va,comp=y,f=part
आकारैः आकार pos=n,g=m,c=3,n=p
क्रीडद्भिः क्रीड् pos=va,g=m,c=3,n=p,f=part
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
श्रिया श्री pos=n,g=f,c=3,n=s
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वै वै pos=i
बाल बाल pos=a,comp=y
आदित्य आदित्य pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s