Original

तत्र रुद्राश्च साध्याश्च विश्वेऽथ वसवस्तथा ।यमश्च वरुणश्चैव कुबेरश्च सहानुगः ॥ ४ ॥

Segmented

तत्र रुद्राः च साध्याः च विश्वे ऽथ वसवः तथा यमः च वरुणः च एव कुबेरः च सह अनुगः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
रुद्राः रुद्र pos=n,g=m,c=1,n=p
pos=i
साध्याः साध्य pos=n,g=m,c=1,n=p
pos=i
विश्वे विश्व pos=n,g=m,c=1,n=p
ऽथ अथ pos=i
वसवः वसु pos=n,g=m,c=1,n=p
तथा तथा pos=i
यमः यम pos=n,g=m,c=1,n=s
pos=i
वरुणः वरुण pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कुबेरः कुबेर pos=n,g=m,c=1,n=s
pos=i
सह सह pos=i
अनुगः अनुग pos=a,g=m,c=1,n=s