Original

तं श्रुत्वा भृशसंतप्तं देवराजो बृहस्पतिम् ।अभिगम्यामरवृतः प्रोवाचेदं वचस्तदा ॥ ३५ ॥

Segmented

तम् श्रुत्वा भृश-संतप्तम् देवराजो बृहस्पतिम् अभिगम्य अमर-वृतः प्रोवाच इदम् वचः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
भृश भृश pos=a,comp=y
संतप्तम् संतप् pos=va,g=m,c=2,n=s,f=part
देवराजो देवराज pos=n,g=m,c=1,n=s
बृहस्पतिम् बृहस्पति pos=n,g=m,c=2,n=s
अभिगम्य अभिगम् pos=vi
अमर अमर pos=n,comp=y
वृतः वृ pos=va,g=m,c=1,n=s,f=part
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
इदम् इदम् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i