Original

स तप्यमानो वैवर्ण्यं कृशत्वं चागमत्परम् ।भविष्यति हि मे शत्रुः संवर्तो वसुमानिति ॥ ३४ ॥

Segmented

स तप्यमानो वैवर्ण्यम् कृश-त्वम् च अगमत् परम् भविष्यति हि मे शत्रुः संवर्तो वसुमान् इति

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तप्यमानो तप् pos=va,g=m,c=1,n=s,f=part
वैवर्ण्यम् वैवर्ण्य pos=n,g=n,c=2,n=s
कृश कृश pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
परम् पर pos=n,g=n,c=2,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
शत्रुः शत्रु pos=n,g=m,c=1,n=s
संवर्तो संवर्त pos=n,g=m,c=1,n=s
वसुमान् वसुमत् pos=a,g=m,c=1,n=s
इति इति pos=i