Original

व्यास उवाच ।इत्युक्तः स वचस्तस्य चक्रे कारंधमात्मजः ।ततोऽतिमानुषं सर्वं चक्रे यज्ञस्य संविधिम् ।सौवर्णानि च भाण्डानि संचक्रुस्तत्र शिल्पिनः ॥ ३२ ॥

Segmented

व्यास उवाच इति उक्तवान् स वचः तस्य चक्रे कारंधम-आत्मजः ततो ऽतिमानुषम् सर्वम् चक्रे यज्ञस्य संविधिम् सौवर्णानि च भाण्डानि संचक्रुः तत्र शिल्पिनः

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
वचः वचस् pos=n,g=n,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
कारंधम कारंधम pos=n,comp=y
आत्मजः आत्मज pos=n,g=m,c=1,n=s
ततो ततस् pos=i
ऽतिमानुषम् अतिमानुष pos=a,g=m,c=2,n=s
सर्वम् सर्व pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
यज्ञस्य यज्ञ pos=n,g=m,c=6,n=s
संविधिम् संविधि pos=n,g=m,c=2,n=s
सौवर्णानि सौवर्ण pos=a,g=n,c=2,n=p
pos=i
भाण्डानि भाण्ड pos=n,g=n,c=2,n=p
संचक्रुः संकृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
शिल्पिनः शिल्पिन् pos=n,g=m,c=1,n=p