Original

एवं कृत्वा नमस्तस्मै महादेवाय रंहसे ।महात्मने क्षितिपते तत्सुवर्णमवाप्स्यसि ।सुवर्णमाहरिष्यन्तस्तत्र गच्छन्तु ते नराः ॥ ३१ ॥

Segmented

एवम् कृत्वा नमः तस्मै महादेवाय रंहसे महात्मने क्षितिपते तत् सुवर्णम् अवाप्स्यसि सुवर्णम् आहरिष्यन्तः तत्र गच्छन्तु ते नराः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
कृत्वा कृ pos=vi
नमः नमस् pos=n,g=n,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
महादेवाय महादेव pos=n,g=m,c=4,n=s
रंहसे रंहस् pos=n,g=m,c=4,n=s
महात्मने महात्मन् pos=a,g=m,c=4,n=s
क्षितिपते क्षितिपति pos=n,g=m,c=8,n=s
तत् तद् pos=n,g=n,c=2,n=s
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
अवाप्स्यसि अवाप् pos=v,p=2,n=s,l=lrt
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
आहरिष्यन्तः आहृ pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
गच्छन्तु गम् pos=v,p=3,n=p,l=lot
ते तद् pos=n,g=m,c=1,n=p
नराः नर pos=n,g=m,c=1,n=p