Original

उमासहायो भगवान्यत्र नित्यं महेश्वरः ।आस्ते शूली महातेजा नानाभूतगणावृतः ॥ ३ ॥

Segmented

उमासहायो भगवान् यत्र नित्यम् महेश्वरः आस्ते शूली महा-तेजाः नाना भूत-गण-आवृतः

Analysis

Word Lemma Parse
उमासहायो उमासहाय pos=n,g=m,c=1,n=s
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
यत्र यत्र pos=i
नित्यम् नित्यम् pos=i
महेश्वरः महेश्वर pos=n,g=m,c=1,n=s
आस्ते आस् pos=v,p=3,n=s,l=lat
शूली शूलिन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
नाना नाना pos=i
भूत भूत pos=n,comp=y
गण गण pos=n,comp=y
आवृतः आवृ pos=va,g=m,c=1,n=s,f=part