Original

त्रिपुरघ्नं त्रिनयनं त्रिलोकेशं महौजसम् ।प्रभवं सर्वभूतानां धारणं धरणीधरम् ॥ २६ ॥

Segmented

त्रिपुर-घ्नम् त्रिनयनम् त्रिलोक-ईशम् महा-ओजसम् प्रभवम् सर्व-भूतानाम् धारणम् धरणीधरम्

Analysis

Word Lemma Parse
त्रिपुर त्रिपुर pos=n,comp=y
घ्नम् घ्न pos=a,g=m,c=2,n=s
त्रिनयनम् त्रिनयन pos=n,g=m,c=2,n=s
त्रिलोक त्रिलोक pos=n,comp=y
ईशम् ईश pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
ओजसम् ओजस् pos=n,g=m,c=2,n=s
प्रभवम् प्रभव pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
धारणम् धारण pos=a,g=m,c=2,n=s
धरणीधरम् धरणीधर pos=n,g=m,c=2,n=s