Original

पिनाकिनं महादेवं महायोगिनमव्ययम् ।त्रिशूलपाणिं वरदं त्र्यम्बकं भुवनेश्वरम् ॥ २५ ॥

Segmented

पिनाकिनम् महादेवम् महायोगिनम् अव्ययम् त्रिशूल-पाणिम् वर-दम् त्र्यम्बकम् भुवनेश्वरम्

Analysis

Word Lemma Parse
पिनाकिनम् पिनाकिन् pos=n,g=m,c=2,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
महायोगिनम् महायोगिन् pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=n,g=m,c=2,n=s
त्रिशूल त्रिशूल pos=n,comp=y
पाणिम् पाणि pos=n,g=m,c=2,n=s
वर वर pos=n,comp=y
दम् pos=a,g=m,c=2,n=s
त्र्यम्बकम् त्र्यम्बक pos=n,g=m,c=2,n=s
भुवनेश्वरम् भुवनेश्वर pos=n,g=m,c=2,n=s