Original

दण्डिने तप्ततपसे तथैव क्रूरकर्मणे ।सहस्रशिरसे चैव सहस्रचरणाय च ।नमः स्वधास्वरूपाय बहुरूपाय दंष्ट्रिणे ॥ २४ ॥

Segmented

दण्डिने तप्त-तपस् तथा एव क्रूरकर्मणे सहस्र-शिरसे च एव सहस्र-चरणाय च नमः स्वधा-स्वरूपाय बहु-रूपाय दंष्ट्रिणे

Analysis

Word Lemma Parse
दण्डिने दण्डिन् pos=n,g=m,c=4,n=s
तप्त तप् pos=va,comp=y,f=part
तपस् तपस् pos=n,g=m,c=4,n=s
तथा तथा pos=i
एव एव pos=i
क्रूरकर्मणे क्रूरकर्मन् pos=n,g=m,c=4,n=s
सहस्र सहस्र pos=n,comp=y
शिरसे शिरस् pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
सहस्र सहस्र pos=n,comp=y
चरणाय चरण pos=n,g=m,c=4,n=s
pos=i
नमः नमस् pos=n,g=n,c=1,n=s
स्वधा स्वधा pos=n,comp=y
स्वरूपाय स्वरूप pos=n,g=m,c=4,n=s
बहु बहु pos=a,comp=y
रूपाय रूप pos=n,g=m,c=4,n=s
दंष्ट्रिणे दंष्ट्रिन् pos=a,g=m,c=4,n=s