Original

तथा शुक्राधिपतये पृथवे कृत्तिवाससे ।कपालमालिने नित्यं सुवर्णमुकुटाय च ॥ २२ ॥

Segmented

तथा शुक्र-अधिपतये पृथवे कृत्तिवाससे कपाल-मालिने नित्यम् सुवर्ण-मुकुटाय च

Analysis

Word Lemma Parse
तथा तथा pos=i
शुक्र शुक्र pos=n,comp=y
अधिपतये अधिपति pos=n,g=m,c=4,n=s
पृथवे पृथु pos=n,g=m,c=4,n=s
कृत्तिवाससे कृत्तिवासस् pos=n,g=m,c=4,n=s
कपाल कपाल pos=n,comp=y
मालिने मालिन् pos=a,g=m,c=4,n=s
नित्यम् नित्यम् pos=i
सुवर्ण सुवर्ण pos=n,comp=y
मुकुटाय मुकुट pos=n,g=m,c=4,n=s
pos=i