Original

स्रुवहस्ताय पतये धन्विने भार्गवाय च ।अजाय कृष्णनेत्राय विरूपाक्षाय चैव ह ॥ २० ॥

Segmented

स्रुवहस्ताय पतये धन्विने भार्गवाय च अजाय कृष्णनेत्राय विरूपाक्षाय च एव ह

Analysis

Word Lemma Parse
स्रुवहस्ताय स्रुवहस्त pos=n,g=m,c=4,n=s
पतये पति pos=n,g=m,c=4,n=s
धन्विने धन्विन् pos=n,g=m,c=4,n=s
भार्गवाय भार्गव pos=n,g=m,c=4,n=s
pos=i
अजाय अज pos=n,g=m,c=4,n=s
कृष्णनेत्राय कृष्णनेत्र pos=n,g=m,c=4,n=s
विरूपाक्षाय विरूपाक्ष pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
pos=i