Original

पशूनां पतये चैव भूतानां पतये तथा ।वृषाय मातृभक्ताय सेनान्ये मध्यमाय च ॥ १९ ॥

Segmented

पशूनाम् पतये च एव भूतानाम् पतये तथा वृषाय मातृ-भक्ताय सेनान्ये मध्यमाय च

Analysis

Word Lemma Parse
पशूनाम् पशु pos=n,g=m,c=6,n=p
पतये पति pos=n,g=m,c=4,n=s
pos=i
एव एव pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
पतये पति pos=n,g=m,c=4,n=s
तथा तथा pos=i
वृषाय वृष pos=n,g=m,c=4,n=s
मातृ मातृ pos=n,comp=y
भक्ताय भक्त pos=n,g=m,c=4,n=s
सेनान्ये सेनानी pos=a,g=m,c=4,n=s
मध्यमाय मध्यम pos=a,g=m,c=4,n=s
pos=i