Original

वराय सौम्यवक्त्राय पशुहस्ताय वर्षिणे ।हिरण्यबाहवे राजन्नुग्राय पतये दिशाम् ॥ १८ ॥

Segmented

वराय सौम्य-वक्त्राय पशु-हस्ताय वर्षिणे हिरण्यबाहवे राजन्न् उग्राय पतये दिशाम्

Analysis

Word Lemma Parse
वराय वर pos=a,g=m,c=4,n=s
सौम्य सौम्य pos=a,comp=y
वक्त्राय वक्त्र pos=n,g=m,c=4,n=s
पशु पशु pos=n,comp=y
हस्ताय हस्त pos=n,g=m,c=4,n=s
वर्षिणे वर्षिन् pos=a,g=m,c=4,n=s
हिरण्यबाहवे हिरण्यबाहु pos=n,g=m,c=4,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
उग्राय उग्र pos=a,g=m,c=4,n=s
पतये पति pos=n,g=m,c=4,n=s
दिशाम् दिश् pos=n,g=f,c=6,n=p