Original

बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च ।मृगव्याधाय महते धन्विनेऽथ भवाय च ॥ १७ ॥

Segmented

बिल्वदण्डाय सिद्धाय सर्वदण्डधराय च मृगव्याधाय महते धन्विने ऽथ भवाय च

Analysis

Word Lemma Parse
बिल्वदण्डाय बिल्वदण्ड pos=n,g=m,c=4,n=s
सिद्धाय सिद्ध pos=n,g=m,c=4,n=s
सर्वदण्डधराय सर्वदण्डधर pos=n,g=m,c=4,n=s
pos=i
मृगव्याधाय मृगव्याध pos=n,g=m,c=4,n=s
महते महत् pos=a,g=m,c=4,n=s
धन्विने धन्विन् pos=a,g=m,c=4,n=s
ऽथ अथ pos=i
भवाय भव pos=n,g=m,c=4,n=s
pos=i