Original

उष्णीषिणे सुवक्त्राय सहस्राक्षाय मीढुषे ।गिरिशाय प्रशान्ताय यतये चीरवाससे ॥ १६ ॥

Segmented

उष्णीषिणे सु वक्त्राय सहस्राक्षाय मीढुषे गिरिशाय प्रशान्ताय यतये चीरवाससे

Analysis

Word Lemma Parse
उष्णीषिणे उष्णीषिन् pos=a,g=m,c=4,n=s
सु सु pos=i
वक्त्राय वक्त्र pos=n,g=m,c=4,n=s
सहस्राक्षाय सहस्राक्ष pos=n,g=m,c=4,n=s
मीढुषे मीढ्वस् pos=a,g=m,c=4,n=s
गिरिशाय गिरिश pos=n,g=m,c=4,n=s
प्रशान्ताय प्रशम् pos=va,g=m,c=4,n=s,f=part
यतये यति pos=n,g=m,c=4,n=s
चीरवाससे चीरवासस् pos=n,g=m,c=4,n=s