Original

तस्मै भगवते कृत्वा नमः शर्वाय वेधसे ।रुद्राय शितिकण्ठाय सुरूपाय सुवर्चसे ॥ १२ ॥

Segmented

तस्मै भगवते कृत्वा नमः शर्वाय वेधसे रुद्राय शितिकण्ठाय सु रूपाय सु वर्चसे

Analysis

Word Lemma Parse
तस्मै तद् pos=n,g=m,c=4,n=s
भगवते भगवन्त् pos=n,g=m,c=4,n=s
कृत्वा कृ pos=vi
नमः नमस् pos=n,g=n,c=2,n=s
शर्वाय शर्व pos=n,g=m,c=4,n=s
वेधसे वेधस् pos=n,g=m,c=4,n=s
रुद्राय रुद्र pos=n,g=m,c=4,n=s
शितिकण्ठाय शितिकण्ठ pos=n,g=m,c=4,n=s
सु सु pos=i
रूपाय रूप pos=n,g=m,c=4,n=s
सु सु pos=i
वर्चसे वर्चस् pos=n,g=m,c=4,n=s