Original

तस्य शैलस्य पार्श्वेषु सर्वेषु जयतां वर ।धातवो जातरूपस्य रश्मयः सवितुर्यथा ॥ १० ॥

Segmented

तस्य शैलस्य पार्श्वेषु सर्वेषु जयताम् वर धातवो जातरूपस्य रश्मयः सवितुः यथा

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शैलस्य शैल pos=n,g=m,c=6,n=s
पार्श्वेषु पार्श्व pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
जयताम् जि pos=va,g=m,c=6,n=p,f=part
वर वर pos=a,g=m,c=8,n=s
धातवो धातु pos=n,g=m,c=1,n=p
जातरूपस्य जातरूप pos=n,g=n,c=6,n=s
रश्मयः रश्मि pos=n,g=m,c=1,n=p
सवितुः सवितृ pos=n,g=m,c=6,n=s
यथा यथा pos=i