Original

संवर्त उवाच ।गिरेर्हिमवतः पृष्ठे मुञ्जवान्नाम पर्वतः ।तप्यते यत्र भगवांस्तपो नित्यमुमापतिः ॥ १ ॥

Segmented

संवर्त उवाच गिरेः हिमवतः पृष्ठे मुञ्जवन्त् नाम पर्वतः तप्यते यत्र भगवान् तपः नित्यम् उमापतिः

Analysis

Word Lemma Parse
संवर्त संवर्त pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
गिरेः गिरि pos=n,g=m,c=6,n=s
हिमवतः हिमवन्त् pos=n,g=m,c=6,n=s
पृष्ठे पृष्ठ pos=n,g=n,c=7,n=s
मुञ्जवन्त् मुञ्जवन्त् pos=n,g=m,c=1,n=s
नाम नाम pos=i
पर्वतः पर्वत pos=n,g=m,c=1,n=s
तप्यते तप् pos=v,p=3,n=s,l=lat
यत्र यत्र pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
नित्यम् नित्यम् pos=i
उमापतिः उमापति pos=n,g=m,c=1,n=s