Original

ते तमाजघ्निरे वीरं निवातकवचान्तकम् ।संशप्तकनिहन्तारं हन्तारं सैन्धवस्य च ॥ ९ ॥

Segmented

ते तम् आजघ्निरे वीरम् निवात-कवच-अन्तकम् संशप्तक-निहन्तृ हन्तारम् सैन्धवस्य च

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
आजघ्निरे आहन् pos=v,p=3,n=p,l=lit
वीरम् वीर pos=n,g=m,c=2,n=s
निवात निवात pos=a,comp=y
कवच कवच pos=n,comp=y
अन्तकम् अन्तक pos=n,g=m,c=2,n=s
संशप्तक संशप्तक pos=n,comp=y
निहन्तृ निहन्तृ pos=a,g=m,c=2,n=s
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
सैन्धवस्य सैन्धव pos=n,g=m,c=6,n=s
pos=i