Original

ते किरन्तः शरांस्तीक्ष्णान्वारणेन्द्रनिवारणान् ।रणे जयमभीप्सन्तः कौन्तेयं पर्यवारयन् ॥ ७ ॥

Segmented

ते किरन्तः शरान् तीक्ष्णान् वारण-इन्द्र-निवारणान् रणे जयम् अभीप्सन्तः कौन्तेयम् पर्यवारयन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
किरन्तः कृ pos=va,g=m,c=1,n=p,f=part
शरान् शर pos=n,g=m,c=2,n=p
तीक्ष्णान् तीक्ष्ण pos=a,g=m,c=2,n=p
वारण वारण pos=n,comp=y
इन्द्र इन्द्र pos=n,comp=y
निवारणान् निवारण pos=a,g=m,c=2,n=p
रणे रण pos=n,g=m,c=7,n=s
जयम् जय pos=n,g=m,c=2,n=s
अभीप्सन्तः अभीप्स् pos=va,g=m,c=1,n=p,f=part
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan