Original

ते नामान्यथ गोत्राणि कर्माणि विविधानि च ।कीर्तयन्तस्तदा पार्थं शरवर्षैरवाकिरन् ॥ ६ ॥

Segmented

ते नामानि अथ गोत्राणि कर्माणि विविधानि च कीर्तयन्तः तदा पार्थम् शर-वर्षैः अवाकिरन्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
नामानि नामन् pos=n,g=n,c=2,n=p
अथ अथ pos=i
गोत्राणि गोत्र pos=n,g=n,c=2,n=p
कर्माणि कर्मन् pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i
कीर्तयन्तः कीर्तय् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
पार्थम् पार्थ pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
वर्षैः वर्ष pos=n,g=m,c=3,n=p
अवाकिरन् अवकृ pos=v,p=3,n=p,l=lan