Original

तेऽविदूराद्धनुष्पाणिं यज्ञियस्य हयस्य च ।बीभत्सुं प्रत्यपद्यन्त पदातिनमवस्थितम् ॥ ४ ॥

Segmented

ते ऽविदूराद् धनुष्पाणिम् यज्ञियस्य हयस्य च बीभत्सुम् प्रत्यपद्यन्त पदातिनम् अवस्थितम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
ऽविदूराद् अविदूर pos=n,g=n,c=5,n=s
धनुष्पाणिम् धनुष्पाणि pos=a,g=m,c=2,n=s
यज्ञियस्य यज्ञिय pos=a,g=m,c=6,n=s
हयस्य हय pos=n,g=m,c=6,n=s
pos=i
बीभत्सुम् बीभत्सु pos=n,g=m,c=2,n=s
प्रत्यपद्यन्त प्रतिपद् pos=v,p=3,n=p,l=lan
पदातिनम् पदातिन् pos=n,g=m,c=2,n=s
अवस्थितम् अवस्था pos=va,g=m,c=2,n=s,f=part