Original

मेघजालनिभं सैन्यं विदार्य स रविप्रभः ।विबभौ कौरवश्रेष्ठः शरदीव दिवाकरः ॥ ३२ ॥

Segmented

मेघ-जाल-निभम् सैन्यम् विदार्य स रवि-प्रभः विबभौ कौरव-श्रेष्ठः शरदि इव दिवाकरः

Analysis

Word Lemma Parse
मेघ मेघ pos=n,comp=y
जाल जाल pos=n,comp=y
निभम् निभ pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विदार्य विदारय् pos=vi
तद् pos=n,g=m,c=1,n=s
रवि रवि pos=n,comp=y
प्रभः प्रभा pos=n,g=m,c=1,n=s
विबभौ विभा pos=v,p=3,n=s,l=lit
कौरव कौरव pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
शरदि शरद् pos=n,g=f,c=7,n=s
इव इव pos=i
दिवाकरः दिवाकर pos=n,g=m,c=1,n=s