Original

तदिन्द्रजालप्रतिमं बाणजालममित्रहा ।व्यसृजद्दिक्षु सर्वासु महेन्द्र इव वज्रभृत् ॥ ३१ ॥

Segmented

तद् इन्द्रजाल-प्रतिमम् बाण-जालम् अमित्र-हा व्यसृजद् दिक्षु सर्वासु महा-इन्द्रः इव वज्रभृत्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
इन्द्रजाल इन्द्रजाल pos=n,comp=y
प्रतिमम् प्रतिम pos=a,g=n,c=2,n=s
बाण बाण pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
अमित्र अमित्र pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
व्यसृजद् विसृज् pos=v,p=3,n=s,l=lan
दिक्षु दिश् pos=n,g=f,c=7,n=p
सर्वासु सर्व pos=n,g=f,c=7,n=p
महा महत् pos=a,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
इव इव pos=i
वज्रभृत् वज्रभृत् pos=n,g=m,c=1,n=s