Original

तांस्तु सर्वान्नरश्रेष्ठः सर्वतो विचरन्बली ।अलातचक्रवद्राजञ्शरजालैः समर्पयत् ॥ ३० ॥

Segmented

तान् तु सर्वान् नर-श्रेष्ठः सर्वतो विचरन् बली अलात-चक्र-वत् राजञ् शर-जालैः समर्पयत्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
नर नर pos=n,comp=y
श्रेष्ठः श्रेष्ठ pos=a,g=m,c=1,n=s
सर्वतो सर्वतस् pos=i
विचरन् विचर् pos=va,g=m,c=1,n=s,f=part
बली बलिन् pos=a,g=m,c=1,n=s
अलात अलात pos=n,comp=y
चक्र चक्र pos=n,comp=y
वत् वत् pos=i
राजञ् राजन् pos=n,g=m,c=8,n=s
शर शर pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan