Original

अश्वं च तं परामृश्य विषयान्ते विषोपमाः ।न भयं चक्रिरे पार्थाद्भीमसेनादनन्तरात् ॥ ३ ॥

Segmented

अश्वम् च तम् परामृश्य विषय-अन्ते विष-उपमाः न भयम् चक्रिरे पार्थाद् भीमसेनाद् अनन्तरात्

Analysis

Word Lemma Parse
अश्वम् अश्व pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
परामृश्य परामृश् pos=vi
विषय विषय pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
विष विष pos=n,comp=y
उपमाः उपम pos=a,g=m,c=1,n=p
pos=i
भयम् भय pos=n,g=n,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
पार्थाद् पार्थ pos=n,g=m,c=5,n=s
भीमसेनाद् भीमसेन pos=n,g=m,c=5,n=s
अनन्तरात् अनन्तर pos=a,g=m,c=5,n=s