Original

तस्य शब्देन वित्रेसुर्भयार्ताश्च विदुद्रुवुः ।मुमुचुश्चाश्रु शोकार्ताः सुषुपुश्चापि सैन्धवाः ॥ २९ ॥

Segmented

तस्य शब्देन वित्रेसुः भय-आर्ताः च विदुद्रुवुः मुमुचुः च अश्रु शोक-आर्ताः सुषुपुः च अपि सैन्धवाः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
शब्देन शब्द pos=n,g=m,c=3,n=s
वित्रेसुः वित्रस् pos=v,p=3,n=p,l=lit
भय भय pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
pos=i
विदुद्रुवुः विद्रु pos=v,p=3,n=p,l=lit
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
pos=i
अश्रु अश्रु pos=n,g=n,c=2,n=s
शोक शोक pos=n,comp=y
आर्ताः आर्त pos=a,g=m,c=1,n=p
सुषुपुः स्वप् pos=v,p=3,n=p,l=lit
pos=i
अपि अपि pos=i
सैन्धवाः सैन्धव pos=n,g=m,c=1,n=p