Original

ततस्ते सैन्धवा योधाः सर्व एव सराजकाः ।नादृश्यन्त शरैः कीर्णाः शलभैरिव पावकाः ॥ २८ ॥

Segmented

ततस् ते सैन्धवा योधाः सर्व एव स राजकाः न अदृश्यन्त शरैः कीर्णाः शलभैः इव पावकाः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
सैन्धवा सैन्धव pos=a,g=m,c=1,n=p
योधाः योध pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
pos=i
राजकाः राजक pos=n,g=m,c=1,n=p
pos=i
अदृश्यन्त दृश् pos=v,p=3,n=p,l=lan
शरैः शर pos=n,g=m,c=3,n=p
कीर्णाः कृ pos=va,g=m,c=1,n=p,f=part
शलभैः शलभ pos=n,g=m,c=3,n=p
इव इव pos=i
पावकाः पावक pos=n,g=m,c=1,n=p