Original

ततः स शरवर्षाणि प्रत्यमित्रान्प्रति प्रभुः ।ववर्ष धनुषा पार्थो वर्षाणीव सुरेश्वरः ॥ २७ ॥

Segmented

ततः स शर-वर्षाणि प्रत्यमित्रान् प्रति प्रभुः ववर्ष धनुषा पार्थो वर्षाणि इव सुरेश्वरः

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
शर शर pos=n,comp=y
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
प्रत्यमित्रान् प्रत्यमित्र pos=n,g=m,c=2,n=p
प्रति प्रति pos=i
प्रभुः प्रभु pos=a,g=m,c=1,n=s
ववर्ष वृष् pos=v,p=3,n=s,l=lit
धनुषा धनुस् pos=n,g=n,c=3,n=s
पार्थो पार्थ pos=n,g=m,c=1,n=s
वर्षाणि वर्ष pos=n,g=n,c=2,n=p
इव इव pos=i
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s