Original

विचकर्ष धनुर्दिव्यं ततः कौरवनन्दनः ।यन्त्रस्येवेह शब्दोऽभून्महांस्तस्य पुनः पुनः ॥ २६ ॥

Segmented

विचकर्ष धनुः दिव्यम् ततः कौरव-नन्दनः यन्त्रस्य इव इह शब्दो अभूत् महान् तस्य पुनः पुनः

Analysis

Word Lemma Parse
विचकर्ष विकृष् pos=v,p=3,n=s,l=lit
धनुः धनुस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
ततः ततस् pos=i
कौरव कौरव pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
यन्त्रस्य यन्त्र pos=n,g=n,c=6,n=s
इव इव pos=i
इह इह pos=i
शब्दो शब्द pos=n,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
महान् महत् pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i