Original

ततः प्रदीपिते देवैः पार्थतेजसि पार्थिव ।तस्थावचलवद्धीमान्संग्रामे परमास्त्रवित् ॥ २५ ॥

Segmented

ततः प्रदीपिते देवैः पार्थ-तेजसि पार्थिव तस्थौ अचल-वत् धीमान् संग्रामे परम-अस्त्र-विद्

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदीपिते प्रदीपय् pos=va,g=n,c=7,n=s,f=part
देवैः देव pos=n,g=m,c=3,n=p
पार्थ पार्थ pos=n,comp=y
तेजसि तेजस् pos=n,g=n,c=7,n=s
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
अचल अचल pos=n,comp=y
वत् वत् pos=i
धीमान् धीमत् pos=a,g=m,c=1,n=s
संग्रामे संग्राम pos=n,g=m,c=7,n=s
परम परम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विद् विद् pos=a,g=m,c=1,n=s