Original

ततो देवर्षयः सर्वे तथा सप्तर्षयोऽपि च ।ब्रह्मर्षयश्च विजयं जेपुः पार्थस्य धीमतः ॥ २४ ॥

Segmented

ततो देवर्षयः सर्वे तथा सप्तर्षयो ऽपि च ब्रह्मर्षयः च विजयम् जेपुः पार्थस्य धीमतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
देवर्षयः देवर्षि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
तथा तथा pos=i
सप्तर्षयो सप्तर्षि pos=n,g=m,c=1,n=p
ऽपि अपि pos=i
pos=i
ब्रह्मर्षयः ब्रह्मर्षि pos=n,g=m,c=1,n=p
pos=i
विजयम् विजय pos=n,g=m,c=2,n=s
जेपुः जप् pos=v,p=3,n=p,l=lit
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s