Original

ततो मोहसमापन्नं ज्ञात्वा पार्थं दिवौकसः ।सर्वे वित्रस्तमनसस्तस्य शान्तिपराभवन् ॥ २३ ॥

Segmented

ततो मोह-समापन्नम् ज्ञात्वा पार्थम् दिवौकसः सर्वे वित्रस्त-मनसः तस्य शान्ति-पराभवन्

Analysis

Word Lemma Parse
ततो ततस् pos=i
मोह मोह pos=n,comp=y
समापन्नम् समापद् pos=va,g=m,c=2,n=s,f=part
ज्ञात्वा ज्ञा pos=vi
पार्थम् पार्थ pos=n,g=m,c=2,n=s
दिवौकसः दिवौकस् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
वित्रस्त वित्रस् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
शान्ति शान्ति pos=n,comp=y
पराभवन् पराभू pos=v,p=3,n=p,l=lan