Original

तस्मिन्मोहमनुप्राप्ते शरजालं महत्तरम् ।सैन्धवा मुमुचुस्तूर्णं गतसत्त्वे महारथे ॥ २२ ॥

Segmented

तस्मिन् मोहम् अनुप्राप्ते शर-जालम् महत्तरम् सैन्धवा मुमुचुः तूर्णम् गत-सत्त्वे महा-रथे

Analysis

Word Lemma Parse
तस्मिन् तद् pos=n,g=m,c=7,n=s
मोहम् मोह pos=n,g=m,c=2,n=s
अनुप्राप्ते अनुप्राप् pos=va,g=m,c=7,n=s,f=part
शर शर pos=n,comp=y
जालम् जाल pos=n,g=n,c=2,n=s
महत्तरम् महत्तर pos=a,g=n,c=2,n=s
सैन्धवा सैन्धव pos=n,g=m,c=1,n=p
मुमुचुः मुच् pos=v,p=3,n=p,l=lit
तूर्णम् तूर्णम् pos=i
गत गम् pos=va,comp=y,f=part
सत्त्वे सत्त्व pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथे रथ pos=n,g=m,c=7,n=s