Original

तस्य तेनावकीर्णस्य शरजालेन सर्वशः ।मोहात्पपात गाण्डीवमावापश्च करादपि ॥ २१ ॥

Segmented

तस्य तेन अवकीर्णस्य शर-जालेन सर्वशः मोहात् पपात गाण्डीवम् आवापः च कराद् अपि

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
तेन तद् pos=n,g=n,c=3,n=s
अवकीर्णस्य अवकृ pos=va,g=m,c=6,n=s,f=part
शर शर pos=n,comp=y
जालेन जाल pos=n,g=n,c=3,n=s
सर्वशः सर्वशस् pos=i
मोहात् मोह pos=n,g=m,c=5,n=s
पपात पत् pos=v,p=3,n=s,l=lit
गाण्डीवम् गाण्डीव pos=n,g=n,c=1,n=s
आवापः आवाप pos=n,g=m,c=1,n=s
pos=i
कराद् कर pos=n,g=m,c=5,n=s
अपि अपि pos=i