Original

एवमासीत्तदा वीरे शरवर्षाभिसंवृते ।लोकेऽस्मिन्भरतश्रेष्ठ तदद्भुतमिवाभवत् ॥ २० ॥

Segmented

एवम् आसीत् तदा वीरे शर-वर्ष-अभिसंवृते लोके ऽस्मिन् भरत-श्रेष्ठ तद् अद्भुतम् इव अभवत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तदा तदा pos=i
वीरे वीर pos=n,g=m,c=7,n=s
शर शर pos=n,comp=y
वर्ष वर्ष pos=n,comp=y
अभिसंवृते अभिसंवृ pos=va,g=m,c=7,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
भरत भरत pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
तद् तद् pos=n,g=n,c=1,n=s
अद्भुतम् अद्भुत pos=n,g=n,c=1,n=s
इव इव pos=i
अभवत् भू pos=v,p=3,n=s,l=lan